- असंगतिः _asaṅgatiḥ
- असंगतिः f.1 Not associating with.-2 Incongruity, improbability.-3 (In Rhet.) A figure of speech in which a cause and tits effect are represented as locally different or separated (in which there is an apparent violation of the relation between cause and effect); भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्याद- संगतिः ॥ K. P.1; विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥ Kuval.
Sanskrit-English dictionary. 2013.